Declension table of ?viṣāntakā

Deva

FeminineSingularDualPlural
Nominativeviṣāntakā viṣāntake viṣāntakāḥ
Vocativeviṣāntake viṣāntake viṣāntakāḥ
Accusativeviṣāntakām viṣāntake viṣāntakāḥ
Instrumentalviṣāntakayā viṣāntakābhyām viṣāntakābhiḥ
Dativeviṣāntakāyai viṣāntakābhyām viṣāntakābhyaḥ
Ablativeviṣāntakāyāḥ viṣāntakābhyām viṣāntakābhyaḥ
Genitiveviṣāntakāyāḥ viṣāntakayoḥ viṣāntakānām
Locativeviṣāntakāyām viṣāntakayoḥ viṣāntakāsu

Adverb -viṣāntakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria