Declension table of ?viṣākta

Deva

MasculineSingularDualPlural
Nominativeviṣāktaḥ viṣāktau viṣāktāḥ
Vocativeviṣākta viṣāktau viṣāktāḥ
Accusativeviṣāktam viṣāktau viṣāktān
Instrumentalviṣāktena viṣāktābhyām viṣāktaiḥ viṣāktebhiḥ
Dativeviṣāktāya viṣāktābhyām viṣāktebhyaḥ
Ablativeviṣāktāt viṣāktābhyām viṣāktebhyaḥ
Genitiveviṣāktasya viṣāktayoḥ viṣāktānām
Locativeviṣākte viṣāktayoḥ viṣākteṣu

Compound viṣākta -

Adverb -viṣāktam -viṣāktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria