Declension table of ?viṣādanī

Deva

FeminineSingularDualPlural
Nominativeviṣādanī viṣādanyau viṣādanyaḥ
Vocativeviṣādani viṣādanyau viṣādanyaḥ
Accusativeviṣādanīm viṣādanyau viṣādanīḥ
Instrumentalviṣādanyā viṣādanībhyām viṣādanībhiḥ
Dativeviṣādanyai viṣādanībhyām viṣādanībhyaḥ
Ablativeviṣādanyāḥ viṣādanībhyām viṣādanībhyaḥ
Genitiveviṣādanyāḥ viṣādanyoḥ viṣādanīnām
Locativeviṣādanyām viṣādanyoḥ viṣādanīṣu

Compound viṣādani - viṣādanī -

Adverb -viṣādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria