Declension table of ?viṣādārtavadana

Deva

NeuterSingularDualPlural
Nominativeviṣādārtavadanam viṣādārtavadane viṣādārtavadanāni
Vocativeviṣādārtavadana viṣādārtavadane viṣādārtavadanāni
Accusativeviṣādārtavadanam viṣādārtavadane viṣādārtavadanāni
Instrumentalviṣādārtavadanena viṣādārtavadanābhyām viṣādārtavadanaiḥ
Dativeviṣādārtavadanāya viṣādārtavadanābhyām viṣādārtavadanebhyaḥ
Ablativeviṣādārtavadanāt viṣādārtavadanābhyām viṣādārtavadanebhyaḥ
Genitiveviṣādārtavadanasya viṣādārtavadanayoḥ viṣādārtavadanānām
Locativeviṣādārtavadane viṣādārtavadanayoḥ viṣādārtavadaneṣu

Compound viṣādārtavadana -

Adverb -viṣādārtavadanam -viṣādārtavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria