Declension table of ?viṣaṇṇavadana

Deva

NeuterSingularDualPlural
Nominativeviṣaṇṇavadanam viṣaṇṇavadane viṣaṇṇavadanāni
Vocativeviṣaṇṇavadana viṣaṇṇavadane viṣaṇṇavadanāni
Accusativeviṣaṇṇavadanam viṣaṇṇavadane viṣaṇṇavadanāni
Instrumentalviṣaṇṇavadanena viṣaṇṇavadanābhyām viṣaṇṇavadanaiḥ
Dativeviṣaṇṇavadanāya viṣaṇṇavadanābhyām viṣaṇṇavadanebhyaḥ
Ablativeviṣaṇṇavadanāt viṣaṇṇavadanābhyām viṣaṇṇavadanebhyaḥ
Genitiveviṣaṇṇavadanasya viṣaṇṇavadanayoḥ viṣaṇṇavadanānām
Locativeviṣaṇṇavadane viṣaṇṇavadanayoḥ viṣaṇṇavadaneṣu

Compound viṣaṇṇavadana -

Adverb -viṣaṇṇavadanam -viṣaṇṇavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria