Declension table of ?viṣaṇṇarūpa

Deva

NeuterSingularDualPlural
Nominativeviṣaṇṇarūpam viṣaṇṇarūpe viṣaṇṇarūpāṇi
Vocativeviṣaṇṇarūpa viṣaṇṇarūpe viṣaṇṇarūpāṇi
Accusativeviṣaṇṇarūpam viṣaṇṇarūpe viṣaṇṇarūpāṇi
Instrumentalviṣaṇṇarūpeṇa viṣaṇṇarūpābhyām viṣaṇṇarūpaiḥ
Dativeviṣaṇṇarūpāya viṣaṇṇarūpābhyām viṣaṇṇarūpebhyaḥ
Ablativeviṣaṇṇarūpāt viṣaṇṇarūpābhyām viṣaṇṇarūpebhyaḥ
Genitiveviṣaṇṇarūpasya viṣaṇṇarūpayoḥ viṣaṇṇarūpāṇām
Locativeviṣaṇṇarūpe viṣaṇṇarūpayoḥ viṣaṇṇarūpeṣu

Compound viṣaṇṇarūpa -

Adverb -viṣaṇṇarūpam -viṣaṇṇarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria