Declension table of ?viṣaṇṇamukhī

Deva

FeminineSingularDualPlural
Nominativeviṣaṇṇamukhī viṣaṇṇamukhyau viṣaṇṇamukhyaḥ
Vocativeviṣaṇṇamukhi viṣaṇṇamukhyau viṣaṇṇamukhyaḥ
Accusativeviṣaṇṇamukhīm viṣaṇṇamukhyau viṣaṇṇamukhīḥ
Instrumentalviṣaṇṇamukhyā viṣaṇṇamukhībhyām viṣaṇṇamukhībhiḥ
Dativeviṣaṇṇamukhyai viṣaṇṇamukhībhyām viṣaṇṇamukhībhyaḥ
Ablativeviṣaṇṇamukhyāḥ viṣaṇṇamukhībhyām viṣaṇṇamukhībhyaḥ
Genitiveviṣaṇṇamukhyāḥ viṣaṇṇamukhyoḥ viṣaṇṇamukhīnām
Locativeviṣaṇṇamukhyām viṣaṇṇamukhyoḥ viṣaṇṇamukhīṣu

Compound viṣaṇṇamukhi - viṣaṇṇamukhī -

Adverb -viṣaṇṇamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria