Declension table of ?viṣaṇṇamanas

Deva

MasculineSingularDualPlural
Nominativeviṣaṇṇamanāḥ viṣaṇṇamanasau viṣaṇṇamanasaḥ
Vocativeviṣaṇṇamanaḥ viṣaṇṇamanasau viṣaṇṇamanasaḥ
Accusativeviṣaṇṇamanasam viṣaṇṇamanasau viṣaṇṇamanasaḥ
Instrumentalviṣaṇṇamanasā viṣaṇṇamanobhyām viṣaṇṇamanobhiḥ
Dativeviṣaṇṇamanase viṣaṇṇamanobhyām viṣaṇṇamanobhyaḥ
Ablativeviṣaṇṇamanasaḥ viṣaṇṇamanobhyām viṣaṇṇamanobhyaḥ
Genitiveviṣaṇṇamanasaḥ viṣaṇṇamanasoḥ viṣaṇṇamanasām
Locativeviṣaṇṇamanasi viṣaṇṇamanasoḥ viṣaṇṇamanaḥsu

Compound viṣaṇṇamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria