Declension table of ?viṣaṇṇātmanā

Deva

FeminineSingularDualPlural
Nominativeviṣaṇṇātmanā viṣaṇṇātmane viṣaṇṇātmanāḥ
Vocativeviṣaṇṇātmane viṣaṇṇātmane viṣaṇṇātmanāḥ
Accusativeviṣaṇṇātmanām viṣaṇṇātmane viṣaṇṇātmanāḥ
Instrumentalviṣaṇṇātmanayā viṣaṇṇātmanābhyām viṣaṇṇātmanābhiḥ
Dativeviṣaṇṇātmanāyai viṣaṇṇātmanābhyām viṣaṇṇātmanābhyaḥ
Ablativeviṣaṇṇātmanāyāḥ viṣaṇṇātmanābhyām viṣaṇṇātmanābhyaḥ
Genitiveviṣaṇṇātmanāyāḥ viṣaṇṇātmanayoḥ viṣaṇṇātmanānām
Locativeviṣaṇṇātmanāyām viṣaṇṇātmanayoḥ viṣaṇṇātmanāsu

Adverb -viṣaṇṇātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria