Declension table of ?viṃśatyakṣarā

Deva

FeminineSingularDualPlural
Nominativeviṃśatyakṣarā viṃśatyakṣare viṃśatyakṣarāḥ
Vocativeviṃśatyakṣare viṃśatyakṣare viṃśatyakṣarāḥ
Accusativeviṃśatyakṣarām viṃśatyakṣare viṃśatyakṣarāḥ
Instrumentalviṃśatyakṣarayā viṃśatyakṣarābhyām viṃśatyakṣarābhiḥ
Dativeviṃśatyakṣarāyai viṃśatyakṣarābhyām viṃśatyakṣarābhyaḥ
Ablativeviṃśatyakṣarāyāḥ viṃśatyakṣarābhyām viṃśatyakṣarābhyaḥ
Genitiveviṃśatyakṣarāyāḥ viṃśatyakṣarayoḥ viṃśatyakṣarāṇām
Locativeviṃśatyakṣarāyām viṃśatyakṣarayoḥ viṃśatyakṣarāsu

Adverb -viṃśatyakṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria