Declension table of ?viṃśatyadhipati

Deva

MasculineSingularDualPlural
Nominativeviṃśatyadhipatiḥ viṃśatyadhipatī viṃśatyadhipatayaḥ
Vocativeviṃśatyadhipate viṃśatyadhipatī viṃśatyadhipatayaḥ
Accusativeviṃśatyadhipatim viṃśatyadhipatī viṃśatyadhipatīn
Instrumentalviṃśatyadhipatinā viṃśatyadhipatibhyām viṃśatyadhipatibhiḥ
Dativeviṃśatyadhipataye viṃśatyadhipatibhyām viṃśatyadhipatibhyaḥ
Ablativeviṃśatyadhipateḥ viṃśatyadhipatibhyām viṃśatyadhipatibhyaḥ
Genitiveviṃśatyadhipateḥ viṃśatyadhipatyoḥ viṃśatyadhipatīnām
Locativeviṃśatyadhipatau viṃśatyadhipatyoḥ viṃśatyadhipatiṣu

Compound viṃśatyadhipati -

Adverb -viṃśatyadhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria