Declension table of ?viṃśativarṣadeśīya

Deva

NeuterSingularDualPlural
Nominativeviṃśativarṣadeśīyam viṃśativarṣadeśīye viṃśativarṣadeśīyāni
Vocativeviṃśativarṣadeśīya viṃśativarṣadeśīye viṃśativarṣadeśīyāni
Accusativeviṃśativarṣadeśīyam viṃśativarṣadeśīye viṃśativarṣadeśīyāni
Instrumentalviṃśativarṣadeśīyena viṃśativarṣadeśīyābhyām viṃśativarṣadeśīyaiḥ
Dativeviṃśativarṣadeśīyāya viṃśativarṣadeśīyābhyām viṃśativarṣadeśīyebhyaḥ
Ablativeviṃśativarṣadeśīyāt viṃśativarṣadeśīyābhyām viṃśativarṣadeśīyebhyaḥ
Genitiveviṃśativarṣadeśīyasya viṃśativarṣadeśīyayoḥ viṃśativarṣadeśīyānām
Locativeviṃśativarṣadeśīye viṃśativarṣadeśīyayoḥ viṃśativarṣadeśīyeṣu

Compound viṃśativarṣadeśīya -

Adverb -viṃśativarṣadeśīyam -viṃśativarṣadeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria