Declension table of ?viṃśatima

Deva

NeuterSingularDualPlural
Nominativeviṃśatimam viṃśatime viṃśatimāni
Vocativeviṃśatima viṃśatime viṃśatimāni
Accusativeviṃśatimam viṃśatime viṃśatimāni
Instrumentalviṃśatimena viṃśatimābhyām viṃśatimaiḥ
Dativeviṃśatimāya viṃśatimābhyām viṃśatimebhyaḥ
Ablativeviṃśatimāt viṃśatimābhyām viṃśatimebhyaḥ
Genitiveviṃśatimasya viṃśatimayoḥ viṃśatimānām
Locativeviṃśatime viṃśatimayoḥ viṃśatimeṣu

Compound viṃśatima -

Adverb -viṃśatimam -viṃśatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria