Declension table of ?viṃśatidvija

Deva

MasculineSingularDualPlural
Nominativeviṃśatidvijaḥ viṃśatidvijau viṃśatidvijāḥ
Vocativeviṃśatidvija viṃśatidvijau viṃśatidvijāḥ
Accusativeviṃśatidvijam viṃśatidvijau viṃśatidvijān
Instrumentalviṃśatidvijena viṃśatidvijābhyām viṃśatidvijaiḥ viṃśatidvijebhiḥ
Dativeviṃśatidvijāya viṃśatidvijābhyām viṃśatidvijebhyaḥ
Ablativeviṃśatidvijāt viṃśatidvijābhyām viṃśatidvijebhyaḥ
Genitiveviṃśatidvijasya viṃśatidvijayoḥ viṃśatidvijānām
Locativeviṃśatidvije viṃśatidvijayoḥ viṃśatidvijeṣu

Compound viṃśatidvija -

Adverb -viṃśatidvijam -viṃśatidvijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria