Declension table of ?viṃśakā

Deva

FeminineSingularDualPlural
Nominativeviṃśakā viṃśake viṃśakāḥ
Vocativeviṃśake viṃśake viṃśakāḥ
Accusativeviṃśakām viṃśake viṃśakāḥ
Instrumentalviṃśakayā viṃśakābhyām viṃśakābhiḥ
Dativeviṃśakāyai viṃśakābhyām viṃśakābhyaḥ
Ablativeviṃśakāyāḥ viṃśakābhyām viṃśakābhyaḥ
Genitiveviṃśakāyāḥ viṃśakayoḥ viṃśakānām
Locativeviṃśakāyām viṃśakayoḥ viṃśakāsu

Adverb -viṃśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria