Declension table of ?viḥkṛndhikā

Deva

FeminineSingularDualPlural
Nominativeviḥkṛndhikā viḥkṛndhike viḥkṛndhikāḥ
Vocativeviḥkṛndhike viḥkṛndhike viḥkṛndhikāḥ
Accusativeviḥkṛndhikām viḥkṛndhike viḥkṛndhikāḥ
Instrumentalviḥkṛndhikayā viḥkṛndhikābhyām viḥkṛndhikābhiḥ
Dativeviḥkṛndhikāyai viḥkṛndhikābhyām viḥkṛndhikābhyaḥ
Ablativeviḥkṛndhikāyāḥ viḥkṛndhikābhyām viḥkṛndhikābhyaḥ
Genitiveviḥkṛndhikāyāḥ viḥkṛndhikayoḥ viḥkṛndhikānām
Locativeviḥkṛndhikāyām viḥkṛndhikayoḥ viḥkṛndhikāsu

Adverb -viḥkṛndhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria