Declension table of ?viḍvighāta

Deva

MasculineSingularDualPlural
Nominativeviḍvighātaḥ viḍvighātau viḍvighātāḥ
Vocativeviḍvighāta viḍvighātau viḍvighātāḥ
Accusativeviḍvighātam viḍvighātau viḍvighātān
Instrumentalviḍvighātena viḍvighātābhyām viḍvighātaiḥ viḍvighātebhiḥ
Dativeviḍvighātāya viḍvighātābhyām viḍvighātebhyaḥ
Ablativeviḍvighātāt viḍvighātābhyām viḍvighātebhyaḥ
Genitiveviḍvighātasya viḍvighātayoḥ viḍvighātānām
Locativeviḍvighāte viḍvighātayoḥ viḍvighāteṣu

Compound viḍvighāta -

Adverb -viḍvighātam -viḍvighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria