Declension table of ?viḍghāta

Deva

MasculineSingularDualPlural
Nominativeviḍghātaḥ viḍghātau viḍghātāḥ
Vocativeviḍghāta viḍghātau viḍghātāḥ
Accusativeviḍghātam viḍghātau viḍghātān
Instrumentalviḍghātena viḍghātābhyām viḍghātaiḥ viḍghātebhiḥ
Dativeviḍghātāya viḍghātābhyām viḍghātebhyaḥ
Ablativeviḍghātāt viḍghātābhyām viḍghātebhyaḥ
Genitiveviḍghātasya viḍghātayoḥ viḍghātānām
Locativeviḍghāte viḍghātayoḥ viḍghāteṣu

Compound viḍghāta -

Adverb -viḍghātam -viḍghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria