Declension table of ?vevijā

Deva

FeminineSingularDualPlural
Nominativevevijā vevije vevijāḥ
Vocativevevije vevije vevijāḥ
Accusativevevijām vevije vevijāḥ
Instrumentalvevijayā vevijābhyām vevijābhiḥ
Dativevevijāyai vevijābhyām vevijābhyaḥ
Ablativevevijāyāḥ vevijābhyām vevijābhyaḥ
Genitivevevijāyāḥ vevijayoḥ vevijānām
Locativevevijāyām vevijayoḥ vevijāsu

Adverb -vevijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria