Declension table of ?vetranadī

Deva

FeminineSingularDualPlural
Nominativevetranadī vetranadyau vetranadyaḥ
Vocativevetranadi vetranadyau vetranadyaḥ
Accusativevetranadīm vetranadyau vetranadīḥ
Instrumentalvetranadyā vetranadībhyām vetranadībhiḥ
Dativevetranadyai vetranadībhyām vetranadībhyaḥ
Ablativevetranadyāḥ vetranadībhyām vetranadībhyaḥ
Genitivevetranadyāḥ vetranadyoḥ vetranadīnām
Locativevetranadyām vetranadyoḥ vetranadīṣu

Compound vetranadi - vetranadī -

Adverb -vetranadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria