Declension table of ?vetralatāmaya

Deva

NeuterSingularDualPlural
Nominativevetralatāmayam vetralatāmaye vetralatāmayāni
Vocativevetralatāmaya vetralatāmaye vetralatāmayāni
Accusativevetralatāmayam vetralatāmaye vetralatāmayāni
Instrumentalvetralatāmayena vetralatāmayābhyām vetralatāmayaiḥ
Dativevetralatāmayāya vetralatāmayābhyām vetralatāmayebhyaḥ
Ablativevetralatāmayāt vetralatāmayābhyām vetralatāmayebhyaḥ
Genitivevetralatāmayasya vetralatāmayayoḥ vetralatāmayānām
Locativevetralatāmaye vetralatāmayayoḥ vetralatāmayeṣu

Compound vetralatāmaya -

Adverb -vetralatāmayam -vetralatāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria