Declension table of ?vetralatāmaya

Deva

MasculineSingularDualPlural
Nominativevetralatāmayaḥ vetralatāmayau vetralatāmayāḥ
Vocativevetralatāmaya vetralatāmayau vetralatāmayāḥ
Accusativevetralatāmayam vetralatāmayau vetralatāmayān
Instrumentalvetralatāmayena vetralatāmayābhyām vetralatāmayaiḥ vetralatāmayebhiḥ
Dativevetralatāmayāya vetralatāmayābhyām vetralatāmayebhyaḥ
Ablativevetralatāmayāt vetralatāmayābhyām vetralatāmayebhyaḥ
Genitivevetralatāmayasya vetralatāmayayoḥ vetralatāmayānām
Locativevetralatāmaye vetralatāmayayoḥ vetralatāmayeṣu

Compound vetralatāmaya -

Adverb -vetralatāmayam -vetralatāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria