Declension table of ?vetrakīyagṛha

Deva

NeuterSingularDualPlural
Nominativevetrakīyagṛham vetrakīyagṛhe vetrakīyagṛhāṇi
Vocativevetrakīyagṛha vetrakīyagṛhe vetrakīyagṛhāṇi
Accusativevetrakīyagṛham vetrakīyagṛhe vetrakīyagṛhāṇi
Instrumentalvetrakīyagṛheṇa vetrakīyagṛhābhyām vetrakīyagṛhaiḥ
Dativevetrakīyagṛhāya vetrakīyagṛhābhyām vetrakīyagṛhebhyaḥ
Ablativevetrakīyagṛhāt vetrakīyagṛhābhyām vetrakīyagṛhebhyaḥ
Genitivevetrakīyagṛhasya vetrakīyagṛhayoḥ vetrakīyagṛhāṇām
Locativevetrakīyagṛhe vetrakīyagṛhayoḥ vetrakīyagṛheṣu

Compound vetrakīyagṛha -

Adverb -vetrakīyagṛham -vetrakīyagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria