Declension table of ?vetrāsana

Deva

NeuterSingularDualPlural
Nominativevetrāsanam vetrāsane vetrāsanāni
Vocativevetrāsana vetrāsane vetrāsanāni
Accusativevetrāsanam vetrāsane vetrāsanāni
Instrumentalvetrāsanena vetrāsanābhyām vetrāsanaiḥ
Dativevetrāsanāya vetrāsanābhyām vetrāsanebhyaḥ
Ablativevetrāsanāt vetrāsanābhyām vetrāsanebhyaḥ
Genitivevetrāsanasya vetrāsanayoḥ vetrāsanānām
Locativevetrāsane vetrāsanayoḥ vetrāsaneṣu

Compound vetrāsana -

Adverb -vetrāsanam -vetrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria