Declension table of ?vetrāmla

Deva

MasculineSingularDualPlural
Nominativevetrāmlaḥ vetrāmlau vetrāmlāḥ
Vocativevetrāmla vetrāmlau vetrāmlāḥ
Accusativevetrāmlam vetrāmlau vetrāmlān
Instrumentalvetrāmlena vetrāmlābhyām vetrāmlaiḥ vetrāmlebhiḥ
Dativevetrāmlāya vetrāmlābhyām vetrāmlebhyaḥ
Ablativevetrāmlāt vetrāmlābhyām vetrāmlebhyaḥ
Genitivevetrāmlasya vetrāmlayoḥ vetrāmlānām
Locativevetrāmle vetrāmlayoḥ vetrāmleṣu

Compound vetrāmla -

Adverb -vetrāmlam -vetrāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria