Declension table of ?vetrāghāta

Deva

MasculineSingularDualPlural
Nominativevetrāghātaḥ vetrāghātau vetrāghātāḥ
Vocativevetrāghāta vetrāghātau vetrāghātāḥ
Accusativevetrāghātam vetrāghātau vetrāghātān
Instrumentalvetrāghātena vetrāghātābhyām vetrāghātaiḥ vetrāghātebhiḥ
Dativevetrāghātāya vetrāghātābhyām vetrāghātebhyaḥ
Ablativevetrāghātāt vetrāghātābhyām vetrāghātebhyaḥ
Genitivevetrāghātasya vetrāghātayoḥ vetrāghātānām
Locativevetrāghāte vetrāghātayoḥ vetrāghāteṣu

Compound vetrāghāta -

Adverb -vetrāghātam -vetrāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria