Declension table of ?vetasapuṣpa

Deva

NeuterSingularDualPlural
Nominativevetasapuṣpam vetasapuṣpe vetasapuṣpāṇi
Vocativevetasapuṣpa vetasapuṣpe vetasapuṣpāṇi
Accusativevetasapuṣpam vetasapuṣpe vetasapuṣpāṇi
Instrumentalvetasapuṣpeṇa vetasapuṣpābhyām vetasapuṣpaiḥ
Dativevetasapuṣpāya vetasapuṣpābhyām vetasapuṣpebhyaḥ
Ablativevetasapuṣpāt vetasapuṣpābhyām vetasapuṣpebhyaḥ
Genitivevetasapuṣpasya vetasapuṣpayoḥ vetasapuṣpāṇām
Locativevetasapuṣpe vetasapuṣpayoḥ vetasapuṣpeṣu

Compound vetasapuṣpa -

Adverb -vetasapuṣpam -vetasapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria