Declension table of ?vetasaparikṣipta

Deva

NeuterSingularDualPlural
Nominativevetasaparikṣiptam vetasaparikṣipte vetasaparikṣiptāni
Vocativevetasaparikṣipta vetasaparikṣipte vetasaparikṣiptāni
Accusativevetasaparikṣiptam vetasaparikṣipte vetasaparikṣiptāni
Instrumentalvetasaparikṣiptena vetasaparikṣiptābhyām vetasaparikṣiptaiḥ
Dativevetasaparikṣiptāya vetasaparikṣiptābhyām vetasaparikṣiptebhyaḥ
Ablativevetasaparikṣiptāt vetasaparikṣiptābhyām vetasaparikṣiptebhyaḥ
Genitivevetasaparikṣiptasya vetasaparikṣiptayoḥ vetasaparikṣiptānām
Locativevetasaparikṣipte vetasaparikṣiptayoḥ vetasaparikṣipteṣu

Compound vetasaparikṣipta -

Adverb -vetasaparikṣiptam -vetasaparikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria