Declension table of ?vetasamālin

Deva

MasculineSingularDualPlural
Nominativevetasamālī vetasamālinau vetasamālinaḥ
Vocativevetasamālin vetasamālinau vetasamālinaḥ
Accusativevetasamālinam vetasamālinau vetasamālinaḥ
Instrumentalvetasamālinā vetasamālibhyām vetasamālibhiḥ
Dativevetasamāline vetasamālibhyām vetasamālibhyaḥ
Ablativevetasamālinaḥ vetasamālibhyām vetasamālibhyaḥ
Genitivevetasamālinaḥ vetasamālinoḥ vetasamālinām
Locativevetasamālini vetasamālinoḥ vetasamāliṣu

Compound vetasamāli -

Adverb -vetasamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria