Declension table of ?vetanādāna

Deva

NeuterSingularDualPlural
Nominativevetanādānam vetanādāne vetanādānāni
Vocativevetanādāna vetanādāne vetanādānāni
Accusativevetanādānam vetanādāne vetanādānāni
Instrumentalvetanādānena vetanādānābhyām vetanādānaiḥ
Dativevetanādānāya vetanādānābhyām vetanādānebhyaḥ
Ablativevetanādānāt vetanādānābhyām vetanādānebhyaḥ
Genitivevetanādānasya vetanādānayoḥ vetanādānānām
Locativevetanādāne vetanādānayoḥ vetanādāneṣu

Compound vetanādāna -

Adverb -vetanādānam -vetanādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria