Declension table of ?vetālakavaca

Deva

NeuterSingularDualPlural
Nominativevetālakavacam vetālakavace vetālakavacāni
Vocativevetālakavaca vetālakavace vetālakavacāni
Accusativevetālakavacam vetālakavace vetālakavacāni
Instrumentalvetālakavacena vetālakavacābhyām vetālakavacaiḥ
Dativevetālakavacāya vetālakavacābhyām vetālakavacebhyaḥ
Ablativevetālakavacāt vetālakavacābhyām vetālakavacebhyaḥ
Genitivevetālakavacasya vetālakavacayoḥ vetālakavacānām
Locativevetālakavace vetālakavacayoḥ vetālakavaceṣu

Compound vetālakavaca -

Adverb -vetālakavacam -vetālakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria