Declension table of ?vetālakarmajña

Deva

MasculineSingularDualPlural
Nominativevetālakarmajñaḥ vetālakarmajñau vetālakarmajñāḥ
Vocativevetālakarmajña vetālakarmajñau vetālakarmajñāḥ
Accusativevetālakarmajñam vetālakarmajñau vetālakarmajñān
Instrumentalvetālakarmajñena vetālakarmajñābhyām vetālakarmajñaiḥ vetālakarmajñebhiḥ
Dativevetālakarmajñāya vetālakarmajñābhyām vetālakarmajñebhyaḥ
Ablativevetālakarmajñāt vetālakarmajñābhyām vetālakarmajñebhyaḥ
Genitivevetālakarmajñasya vetālakarmajñayoḥ vetālakarmajñānām
Locativevetālakarmajñe vetālakarmajñayoḥ vetālakarmajñeṣu

Compound vetālakarmajña -

Adverb -vetālakarmajñam -vetālakarmajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria