Declension table of ?vetālāsana

Deva

NeuterSingularDualPlural
Nominativevetālāsanam vetālāsane vetālāsanāni
Vocativevetālāsana vetālāsane vetālāsanāni
Accusativevetālāsanam vetālāsane vetālāsanāni
Instrumentalvetālāsanena vetālāsanābhyām vetālāsanaiḥ
Dativevetālāsanāya vetālāsanābhyām vetālāsanebhyaḥ
Ablativevetālāsanāt vetālāsanābhyām vetālāsanebhyaḥ
Genitivevetālāsanasya vetālāsanayoḥ vetālāsanānām
Locativevetālāsane vetālāsanayoḥ vetālāsaneṣu

Compound vetālāsana -

Adverb -vetālāsanam -vetālāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria