Declension table of ?vepiṣṭha

Deva

MasculineSingularDualPlural
Nominativevepiṣṭhaḥ vepiṣṭhau vepiṣṭhāḥ
Vocativevepiṣṭha vepiṣṭhau vepiṣṭhāḥ
Accusativevepiṣṭham vepiṣṭhau vepiṣṭhān
Instrumentalvepiṣṭhena vepiṣṭhābhyām vepiṣṭhaiḥ vepiṣṭhebhiḥ
Dativevepiṣṭhāya vepiṣṭhābhyām vepiṣṭhebhyaḥ
Ablativevepiṣṭhāt vepiṣṭhābhyām vepiṣṭhebhyaḥ
Genitivevepiṣṭhasya vepiṣṭhayoḥ vepiṣṭhānām
Locativevepiṣṭhe vepiṣṭhayoḥ vepiṣṭheṣu

Compound vepiṣṭha -

Adverb -vepiṣṭham -vepiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria