Declension table of ?vepathuparīta

Deva

MasculineSingularDualPlural
Nominativevepathuparītaḥ vepathuparītau vepathuparītāḥ
Vocativevepathuparīta vepathuparītau vepathuparītāḥ
Accusativevepathuparītam vepathuparītau vepathuparītān
Instrumentalvepathuparītena vepathuparītābhyām vepathuparītaiḥ vepathuparītebhiḥ
Dativevepathuparītāya vepathuparītābhyām vepathuparītebhyaḥ
Ablativevepathuparītāt vepathuparītābhyām vepathuparītebhyaḥ
Genitivevepathuparītasya vepathuparītayoḥ vepathuparītānām
Locativevepathuparīte vepathuparītayoḥ vepathuparīteṣu

Compound vepathuparīta -

Adverb -vepathuparītam -vepathuparītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria