Declension table of ?vellitā

Deva

FeminineSingularDualPlural
Nominativevellitā vellite vellitāḥ
Vocativevellite vellite vellitāḥ
Accusativevellitām vellite vellitāḥ
Instrumentalvellitayā vellitābhyām vellitābhiḥ
Dativevellitāyai vellitābhyām vellitābhyaḥ
Ablativevellitāyāḥ vellitābhyām vellitābhyaḥ
Genitivevellitāyāḥ vellitayoḥ vellitānām
Locativevellitāyām vellitayoḥ vellitāsu

Adverb -vellitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria