Declension table of ?vellapurīviṣayagadya

Deva

NeuterSingularDualPlural
Nominativevellapurīviṣayagadyam vellapurīviṣayagadye vellapurīviṣayagadyāni
Vocativevellapurīviṣayagadya vellapurīviṣayagadye vellapurīviṣayagadyāni
Accusativevellapurīviṣayagadyam vellapurīviṣayagadye vellapurīviṣayagadyāni
Instrumentalvellapurīviṣayagadyena vellapurīviṣayagadyābhyām vellapurīviṣayagadyaiḥ
Dativevellapurīviṣayagadyāya vellapurīviṣayagadyābhyām vellapurīviṣayagadyebhyaḥ
Ablativevellapurīviṣayagadyāt vellapurīviṣayagadyābhyām vellapurīviṣayagadyebhyaḥ
Genitivevellapurīviṣayagadyasya vellapurīviṣayagadyayoḥ vellapurīviṣayagadyānām
Locativevellapurīviṣayagadye vellapurīviṣayagadyayoḥ vellapurīviṣayagadyeṣu

Compound vellapurīviṣayagadya -

Adverb -vellapurīviṣayagadyam -vellapurīviṣayagadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria