Declension table of ?velāyani

Deva

MasculineSingularDualPlural
Nominativevelāyaniḥ velāyanī velāyanayaḥ
Vocativevelāyane velāyanī velāyanayaḥ
Accusativevelāyanim velāyanī velāyanīn
Instrumentalvelāyaninā velāyanibhyām velāyanibhiḥ
Dativevelāyanaye velāyanibhyām velāyanibhyaḥ
Ablativevelāyaneḥ velāyanibhyām velāyanibhyaḥ
Genitivevelāyaneḥ velāyanyoḥ velāyanīnām
Locativevelāyanau velāyanyoḥ velāyaniṣu

Compound velāyani -

Adverb -velāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria