Declension table of ?velātaṭa

Deva

MasculineSingularDualPlural
Nominativevelātaṭaḥ velātaṭau velātaṭāḥ
Vocativevelātaṭa velātaṭau velātaṭāḥ
Accusativevelātaṭam velātaṭau velātaṭān
Instrumentalvelātaṭena velātaṭābhyām velātaṭaiḥ velātaṭebhiḥ
Dativevelātaṭāya velātaṭābhyām velātaṭebhyaḥ
Ablativevelātaṭāt velātaṭābhyām velātaṭebhyaḥ
Genitivevelātaṭasya velātaṭayoḥ velātaṭānām
Locativevelātaṭe velātaṭayoḥ velātaṭeṣu

Compound velātaṭa -

Adverb -velātaṭam -velātaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria