Declension table of ?vedyupoṣaṇa

Deva

MasculineSingularDualPlural
Nominativevedyupoṣaṇaḥ vedyupoṣaṇau vedyupoṣaṇāḥ
Vocativevedyupoṣaṇa vedyupoṣaṇau vedyupoṣaṇāḥ
Accusativevedyupoṣaṇam vedyupoṣaṇau vedyupoṣaṇān
Instrumentalvedyupoṣaṇena vedyupoṣaṇābhyām vedyupoṣaṇaiḥ vedyupoṣaṇebhiḥ
Dativevedyupoṣaṇāya vedyupoṣaṇābhyām vedyupoṣaṇebhyaḥ
Ablativevedyupoṣaṇāt vedyupoṣaṇābhyām vedyupoṣaṇebhyaḥ
Genitivevedyupoṣaṇasya vedyupoṣaṇayoḥ vedyupoṣaṇānām
Locativevedyupoṣaṇe vedyupoṣaṇayoḥ vedyupoṣaṇeṣu

Compound vedyupoṣaṇa -

Adverb -vedyupoṣaṇam -vedyupoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria