Declension table of ?vedyāstaraṇa

Deva

NeuterSingularDualPlural
Nominativevedyāstaraṇam vedyāstaraṇe vedyāstaraṇāni
Vocativevedyāstaraṇa vedyāstaraṇe vedyāstaraṇāni
Accusativevedyāstaraṇam vedyāstaraṇe vedyāstaraṇāni
Instrumentalvedyāstaraṇena vedyāstaraṇābhyām vedyāstaraṇaiḥ
Dativevedyāstaraṇāya vedyāstaraṇābhyām vedyāstaraṇebhyaḥ
Ablativevedyāstaraṇāt vedyāstaraṇābhyām vedyāstaraṇebhyaḥ
Genitivevedyāstaraṇasya vedyāstaraṇayoḥ vedyāstaraṇānām
Locativevedyāstaraṇe vedyāstaraṇayoḥ vedyāstaraṇeṣu

Compound vedyāstaraṇa -

Adverb -vedyāstaraṇam -vedyāstaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria