Declension table of ?vedoktā

Deva

FeminineSingularDualPlural
Nominativevedoktā vedokte vedoktāḥ
Vocativevedokte vedokte vedoktāḥ
Accusativevedoktām vedokte vedoktāḥ
Instrumentalvedoktayā vedoktābhyām vedoktābhiḥ
Dativevedoktāyai vedoktābhyām vedoktābhyaḥ
Ablativevedoktāyāḥ vedoktābhyām vedoktābhyaḥ
Genitivevedoktāyāḥ vedoktayoḥ vedoktānām
Locativevedoktāyām vedoktayoḥ vedoktāsu

Adverb -vedoktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria