Declension table of ?vedoditā

Deva

FeminineSingularDualPlural
Nominativevedoditā vedodite vedoditāḥ
Vocativevedodite vedodite vedoditāḥ
Accusativevedoditām vedodite vedoditāḥ
Instrumentalvedoditayā vedoditābhyām vedoditābhiḥ
Dativevedoditāyai vedoditābhyām vedoditābhyaḥ
Ablativevedoditāyāḥ vedoditābhyām vedoditābhyaḥ
Genitivevedoditāyāḥ vedoditayoḥ vedoditānām
Locativevedoditāyām vedoditayoḥ vedoditāsu

Adverb -vedoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria