Declension table of ?vedipratiṣṭha

Deva

NeuterSingularDualPlural
Nominativevedipratiṣṭham vedipratiṣṭhe vedipratiṣṭhāni
Vocativevedipratiṣṭha vedipratiṣṭhe vedipratiṣṭhāni
Accusativevedipratiṣṭham vedipratiṣṭhe vedipratiṣṭhāni
Instrumentalvedipratiṣṭhena vedipratiṣṭhābhyām vedipratiṣṭhaiḥ
Dativevedipratiṣṭhāya vedipratiṣṭhābhyām vedipratiṣṭhebhyaḥ
Ablativevedipratiṣṭhāt vedipratiṣṭhābhyām vedipratiṣṭhebhyaḥ
Genitivevedipratiṣṭhasya vedipratiṣṭhayoḥ vedipratiṣṭhānām
Locativevedipratiṣṭhe vedipratiṣṭhayoḥ vedipratiṣṭheṣu

Compound vedipratiṣṭha -

Adverb -vedipratiṣṭham -vedipratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria