Declension table of ?vedijā

Deva

FeminineSingularDualPlural
Nominativevedijā vedije vedijāḥ
Vocativevedije vedije vedijāḥ
Accusativevedijām vedije vedijāḥ
Instrumentalvedijayā vedijābhyām vedijābhiḥ
Dativevedijāyai vedijābhyām vedijābhyaḥ
Ablativevedijāyāḥ vedijābhyām vedijābhyaḥ
Genitivevedijāyāḥ vedijayoḥ vedijānām
Locativevedijāyām vedijayoḥ vedijāsu

Adverb -vedijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria