Declension table of vedī

Deva

FeminineSingularDualPlural
Nominativevedī vedyau vedyaḥ
Vocativevedi vedyau vedyaḥ
Accusativevedīm vedyau vedīḥ
Instrumentalvedyā vedībhyām vedībhiḥ
Dativevedyai vedībhyām vedībhyaḥ
Ablativevedyāḥ vedībhyām vedībhyaḥ
Genitivevedyāḥ vedyoḥ vedīnām
Locativevedyām vedyoḥ vedīṣu

Compound vedi - vedī -

Adverb -vedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria