Declension table of ?vediṣadā

Deva

FeminineSingularDualPlural
Nominativevediṣadā vediṣade vediṣadāḥ
Vocativevediṣade vediṣade vediṣadāḥ
Accusativevediṣadām vediṣade vediṣadāḥ
Instrumentalvediṣadayā vediṣadābhyām vediṣadābhiḥ
Dativevediṣadāyai vediṣadābhyām vediṣadābhyaḥ
Ablativevediṣadāyāḥ vediṣadābhyām vediṣadābhyaḥ
Genitivevediṣadāyāḥ vediṣadayoḥ vediṣadānām
Locativevediṣadāyām vediṣadayoḥ vediṣadāsu

Adverb -vediṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria