Declension table of ?vediṣad

Deva

NeuterSingularDualPlural
Nominativevediṣat vediṣadī vediṣandi
Vocativevediṣat vediṣadī vediṣandi
Accusativevediṣat vediṣadī vediṣandi
Instrumentalvediṣadā vediṣadbhyām vediṣadbhiḥ
Dativevediṣade vediṣadbhyām vediṣadbhyaḥ
Ablativevediṣadaḥ vediṣadbhyām vediṣadbhyaḥ
Genitivevediṣadaḥ vediṣadoḥ vediṣadām
Locativevediṣadi vediṣadoḥ vediṣatsu

Compound vediṣat -

Adverb -vediṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria