Declension table of ?vediṣad

Deva

MasculineSingularDualPlural
Nominativevediṣat vediṣadau vediṣadaḥ
Vocativevediṣat vediṣadau vediṣadaḥ
Accusativevediṣadam vediṣadau vediṣadaḥ
Instrumentalvediṣadā vediṣadbhyām vediṣadbhiḥ
Dativevediṣade vediṣadbhyām vediṣadbhyaḥ
Ablativevediṣadaḥ vediṣadbhyām vediṣadbhyaḥ
Genitivevediṣadaḥ vediṣadoḥ vediṣadām
Locativevediṣadi vediṣadoḥ vediṣatsu

Compound vediṣat -

Adverb -vediṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria