Declension table of ?vediṣṭha

Deva

MasculineSingularDualPlural
Nominativevediṣṭhaḥ vediṣṭhau vediṣṭhāḥ
Vocativevediṣṭha vediṣṭhau vediṣṭhāḥ
Accusativevediṣṭham vediṣṭhau vediṣṭhān
Instrumentalvediṣṭhena vediṣṭhābhyām vediṣṭhaiḥ vediṣṭhebhiḥ
Dativevediṣṭhāya vediṣṭhābhyām vediṣṭhebhyaḥ
Ablativevediṣṭhāt vediṣṭhābhyām vediṣṭhebhyaḥ
Genitivevediṣṭhasya vediṣṭhayoḥ vediṣṭhānām
Locativevediṣṭhe vediṣṭhayoḥ vediṣṭheṣu

Compound vediṣṭha -

Adverb -vediṣṭham -vediṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria